B 451-18 Sāpiṇḍyanirṇaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 451/18
Title: Sāpiṇḍyanirṇaya
Dimensions: 25 x 12 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6498
Remarks:


Reel No. B 451-18 Inventory No. 61746

Title Sāpiṇḍyanirṇaya

Author Nāgojībhaṭṭa

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 12.0 cm

Folios 9

Lines per Folio 12

Foliation figures in both margins on the verso, in the left under the abbreviation || sāpiṇḍyanirṇaya || and in the right under the word || rāmaḥ ||

Place of Deposit NAK

Accession No. 5/6498

Manuscript Features

On the title page(1r) is written Sāpiṇḍyanirṇaya

9v is empty except the foliation.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

oṃ jagatkatṛtvādidharmo ʼṅgīkṛto yena līlayā ||

kūṭastham ādipuruṣaṃ vaṃde śrmattrīkārjunaṃ || 1 ||

śrībhaṭṭaliṅgajonāgo hy aṣṭaślokīprakāśikāṃ ||

vālānāṃ sukhavodhāya kurve sāpiṇyamañjarīṃ || 2 ||

atha ||

yavīyasīm asapiṇḍām asamānāryagotrajāṃ.

arogiṇīṃ bhātṛmatīm upaya[c]chetakanyakām

iti smṛtyuktā ʼsapiṇḍajñāne sapiṇḍatvajñānasyāvaśyakatvāt tatpratipādakagraṃthaṃ pratijānīte ||

vadhāvarasya vā tātaḥ kūṭasthād yadi saptamaḥ ||

paṃcamī cet tayor mātā tatsāpiṇḍyaṃ nivarttate iti || 1 ||

kūṭasthāt kūṭaṃ yathā. kaṭakamukuṭādy anekavidhālṃkārajananādhārabhūtaṃ tadvat tiṣṭhatīti kuṭasthaḥ || mūlapuruṣaḥ yataḥ saṃtānabhedḥ || tasmāt puruṣāt || vadhvāḥ kanyāyāḥ || varasya kanyecchāvat puruṣasy vā || tātaḥ pitā saptamaḥ || yadi bhavtīti śeṣaḥ || tayor vadhūvarayoḥ || mātajananī || paṃcamīkūṭasthapuruṣam ārabhya paṃcamī ced yadi, tatsāpiṇḍyaṃ || tayor vadhūvarayor mātāpitror vāsā piṇḍādyaṃ sapiṇḍatā nivarttate nirga[c]chatīty arthaḥ || (fol. 1v1–8)

End

gāṃdharvādivivāheṣu pitraṃ gotreṇa dharmavit ||

tatra dānasya iṣpatter iti dharmavido vidur iti |

mātulakanyodvāhe śrutiḥ sadbhāvāc ca śrutiś ca || āyāṅgīdridrapathibhir riṣtritebhir ri || śātātapasmṛtiś ca || mātulasya sutāṃke citpitṛsvasuto tathā || vivāhaṃ ⟨ti⟩ kvacid deśe saṃkocyāpi sapiṇḍatām iti || kvacid deśa ity anena dākṣiṇāsyaśiṣṭācāraḥ kārya iti sūcitam iti || vastutas tu kalivarjjyatvena mātulakanyāvivāho niṣedha eva | gotrān mātuḥ sapiṃḍāc ca vivāho govadhas tathā. ityādityapurāṇād ity alaṃ || || (fol. 9r6–12)

Colophon

iti śrīnāgojībhaṭṭaviracitaṃ aṣṭaślokīsāpiṃḍanirṇayaḥ samāptaḥ (fol. 9r12)

Microfilm Details

Reel No. B 451/18

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 28-05-2009

śrīgaṇeśāya namaḥ || ||

vadhvāvarasya vā tātaḥ kūṭasthād yadi saptaḥ ||

pañcamī cet tayor mātā tat sāpiṇḍyaṃ nivirttate || || 1 ||

udbodhūḥ pitarau pituś ca pitarau. tajjanmakṛddampati

dvaṃdvaṃ tasya catuṣkam aṣṭakam ato [ʼ]py asya kramāt ṣoḍaśa ||

vaṃśāraṃbhakadampatipramitir ity āsaptakakṣye dāe-

kaikānvayakanyakāḥ pitṛkuletvāsapta kakṣaṃ bruve || 2 ||

yady apy ekasya vad yo pi sutā.syus tad apīha tu ||

saṃvaṃdhasāmyād ekaiva gaṇitety avadhāryatāṃ || 3 ||

ekasmān mithunāt suto [ʼ]the duhitādvaṃdvaṃ yaṃ tad dvayāt.

tasmād dvaṃdvacatuṣkam aṣṭa ca tato ʼtaḥ ṣoḍa[[śāt]]tāradāḥ ||

yāvat saptamakakṣyam agni 3 ṛtavaḥ  6 kanyā ihaikānvaye

tādaṃtair guṇitārasai 6 ka 1 kha. dṛśo 2 vaṃśe sapiṇḍāḥ pituḥ || 4 ||

Bibliography