B 451-18 Sāpiṇḍyanirṇaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 451/18
Title: Sāpiṇḍyanirṇaya
Dimensions: 25 x 12 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6498
Remarks:
Reel No. B 451-18 Inventory No. 61746
Title Sāpiṇḍyanirṇaya
Author Nāgojībhaṭṭa
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 12.0 cm
Folios 9
Lines per Folio 12
Foliation figures in both margins on the verso, in the left under the abbreviation || sāpiṇḍyanirṇaya || and in the right under the word || rāmaḥ ||
Place of Deposit NAK
Accession No. 5/6498
Manuscript Features
On the title page(1r) is written Sāpiṇḍyanirṇaya
9v is empty except the foliation.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
oṃ jagatkatṛtvādidharmo ʼṅgīkṛto yena līlayā ||
kūṭastham ādipuruṣaṃ vaṃde śrmattrīkārjunaṃ || 1 ||
śrībhaṭṭaliṅgajonāgo hy aṣṭaślokīprakāśikāṃ ||
vālānāṃ sukhavodhāya kurve sāpiṇyamañjarīṃ || 2 ||
atha ||
yavīyasīm asapiṇḍām asamānāryagotrajāṃ.
arogiṇīṃ bhātṛmatīm upaya[c]chetakanyakām
iti smṛtyuktā ʼsapiṇḍajñāne sapiṇḍatvajñānasyāvaśyakatvāt tatpratipādakagraṃthaṃ pratijānīte ||
vadhāvarasya vā tātaḥ kūṭasthād yadi saptamaḥ ||
paṃcamī cet tayor mātā tatsāpiṇḍyaṃ nivarttate iti || 1 ||
kūṭasthāt kūṭaṃ yathā. kaṭakamukuṭādy anekavidhālṃkārajananādhārabhūtaṃ tadvat tiṣṭhatīti kuṭasthaḥ || mūlapuruṣaḥ yataḥ saṃtānabhedḥ || tasmāt puruṣāt || vadhvāḥ kanyāyāḥ || varasya kanyecchāvat puruṣasy vā || tātaḥ pitā saptamaḥ || yadi bhavtīti śeṣaḥ || tayor vadhūvarayoḥ || mātajananī || paṃcamīkūṭasthapuruṣam ārabhya paṃcamī ced yadi, tatsāpiṇḍyaṃ || tayor vadhūvarayor mātāpitror vāsā piṇḍādyaṃ sapiṇḍatā nivarttate nirga[c]chatīty arthaḥ || (fol. 1v1–8)
End
gāṃdharvādivivāheṣu pitraṃ gotreṇa dharmavit ||
tatra dānasya iṣpatter iti dharmavido vidur iti |
mātulakanyodvāhe śrutiḥ sadbhāvāc ca śrutiś ca || āyāṅgīdridrapathibhir riṣtritebhir ri || śātātapasmṛtiś ca || mātulasya sutāṃke citpitṛsvasuto tathā || vivāhaṃ ⟨ti⟩ kvacid deśe saṃkocyāpi sapiṇḍatām iti || kvacid deśa ity anena dākṣiṇāsyaśiṣṭācāraḥ kārya iti sūcitam iti || vastutas tu kalivarjjyatvena mātulakanyāvivāho niṣedha eva | gotrān mātuḥ sapiṃḍāc ca vivāho govadhas tathā. ityādityapurāṇād ity alaṃ || || (fol. 9r6–12)
Colophon
iti śrīnāgojībhaṭṭaviracitaṃ aṣṭaślokīsāpiṃḍanirṇayaḥ samāptaḥ (fol. 9r12)
Microfilm Details
Reel No. B 451/18
Exposures 18
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 28-05-2009
śrīgaṇeśāya namaḥ || ||
vadhvāvarasya vā tātaḥ kūṭasthād yadi saptaḥ ||
pañcamī cet tayor mātā tat sāpiṇḍyaṃ nivirttate || || 1 ||
udbodhūḥ pitarau pituś ca pitarau. tajjanmakṛddampati
dvaṃdvaṃ tasya catuṣkam aṣṭakam ato [ʼ]py asya kramāt ṣoḍaśa ||
vaṃśāraṃbhakadampatipramitir ity āsaptakakṣye dāe-
kaikānvayakanyakāḥ pitṛkuletvāsapta kakṣaṃ bruve || 2 ||
yady apy ekasya vad yo pi sutā.syus tad apīha tu ||
saṃvaṃdhasāmyād ekaiva gaṇitety avadhāryatāṃ || 3 ||
ekasmān mithunāt suto [ʼ]the duhitādvaṃdvaṃ yaṃ tad dvayāt.
tasmād dvaṃdvacatuṣkam aṣṭa ca tato ʼtaḥ ṣoḍa[[śāt]]tāradāḥ ||
yāvat saptamakakṣyam agni 3 ṛtavaḥ 6 kanyā ihaikānvaye
tādaṃtair guṇitārasai 6 ka 1 kha. dṛśo 2 vaṃśe sapiṇḍāḥ pituḥ || 4 ||
Bibliography